________________
पञ्चमोऽध्यायः।
३४९
स्युर्भवेयुः। के ? दोषाः । कति ? चत्वारः। किं नामानः ? तदभिधाः क्रोधमानमायालोभनामानः । कस्य । मुनेः साधोः । किं कुर्वतः ? अदतो भुञानस्य । कस्मात् ? क्रोधादिबलात् क्रोधं मानं मायां लोभं वावष्टभ्य । किं वत् ? पुरेत्यादि । हस्तिकल्यं च वेन्नातलं च कासी च रासीयनं च हस्ति कल्यवेन्नातटकासीरासीयनानि । पुराणि च तानि हस्तिकल्यादीनि च । तेष्विव तद्वत् तत्र हस्तिकल्यनगरे क्रोधबलेन भुक्तवतो मुनेः क्रोधाख्यो दोषः संपन्नः । वेन्नातटनगरे मानबलेन मानाख्यो वाराणसीनगरे मायाबलेन मायाख्यो रासीयननगरे लोभबलेन लोभाख्यश्च । कथास्तूत्प्रेक्ष्यवाच्याः। दोषत्वं चैषां प्रतीतमेव ।
पूर्वसंस्तवपश्चात्संस्तवदोषावाहस्तुत्वा दानपतिं दानं स्मरयित्वा च गृह्णतः। गृहीत्वा स्तुवतश्च स्तः प्राक्पश्चात्संस्तवा क्रमात् ॥ २४॥
स्तो भवतः । कौ ? दोषौ । किमाख्यौ ? प्राक्पश्चात्संस्तवौ पूर्वसंस्तवः पश्चात्संस्तवश्चेति द्वौ । कस्मात् ? क्रमात् । किं कुर्वतः ? गृह्णतो भक्तादिकमाददानस्य साधोः । किं कृत्वा ? स्तुत्त्वा। कम् ? दानपतिम् । त्वं दानपतिः। तव कीर्तिर्जगद्व्यापिनी। इत्यादि कीर्तनं दानपतेः कृत्वा । न केवलं, दानं स्मरयित्वा च । ' त्वं पूर्व महादान. पतिः इदानीं किमिति कृत्वा विस्मृत' इति संबोध्य। सोयं पूर्वसंस्तवाख्यो दोषः । तथा स्तुवतश्च । किं कृत्वा ? गृहीत्वा भोजनादिकमादाय । सोयं पश्चात्संस्तवाख्यो दोषः । दोषत्वं चात्र नन्नाचार्यकर्तव्यकार्पण्यादिदोषदर्शनात् । चिकित्साविद्यामन्त्रास्त्रीन्दोषानाहचिकित्सा रुक्प्रतीकाराद्विद्यामाहात्म्यदानतः। विद्या मन्त्रश्च तद्दानमाहात्म्याभ्यां मलोश्नतः।। २५॥ चिकित्सा चिकित्साख्यो मलो दोषः स्यात्साधोः । किं कुर्वतः? अश्नतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org