________________
प्रथमोऽध्यायः।
वा पुंसि जीवे स्वयं रज्यन्ति स्वयमेवानुरक्ता भवन्ति । काः ? जगच्छ्रिय अर्ध्वाधोमध्यलोकलक्ष्म्यः ॥ ननु कथमेतन्मोक्षबन्धफलयोरेककारणत्वं न विरुध्यत इत्याहनिरुन्धति नवं पापमुपात्तं क्षपयत्यपि । धर्मेनुरागाद्यत्कर्म स धर्मोभ्युदयप्रदः ॥२४॥ भवति । कोसौ ? स धर्मः। किंविशिष्टः ? अभ्युदयप्रदः स्वर्गादिसंपदः प्रकर्षेण संपादकः । यत्किम् ? यत्कर्म सद्वेद्यशुभायुर्नामगोत्रलक्षणं पुण्यं पुंसः संपद्यते । कस्मात् ? अनुरागात् प्रीतिविशेषाद्धेतोः । क विषये ? धर्म सम्यग्दर्शनादियोगपद्यप्रवृत्तैकाग्रत्वलक्षणे शुद्धात्मपरिणामे । किं कुर्वति सति ? निरुन्धति निवारयति सति । किं तत् ? पापमसद्वेद्यादिकम् । किंविशिष्टम् ? नवमपूर्वम् । न केवलं तन्निरुन्धति । क्षपयत्यपि एकदेशेन नाशयति च सति । किं तत् पापम् । किंविशिष्टम् ? उपात्तं पुराबद्धम् । अयमत्राभिप्रायः-यथोक्तधर्मानुरागहेतुकोपि पुण्यबन्धो धर्म इत्युपचर्यते । निमित्तं चात्रोपचारस्यैकार्थसंबन्धित्वम् । प्रयोजनं पुनर्लोकशास्त्रव्यवहारः । लोके यथा"स्थाद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृष" इति । शास्ने यथा"धर्मादवाप्तविभवो धर्म प्रतिपाल्य भोगमनुभवतु"इति ।
अपिच-यतोभ्युदयनिःश्रेयससिद्धिःस धर्मः॥ धर्मस्यानुषङ्गिकफलदानपुरस्सरं मुख्यफलसर्वस्वसंपादनमुपदिशतिधर्माद् दृफलमभ्युदेति करणैरुद्गीर्यमाणोनिशं, यत्प्रीणाति मनो वहन् भवरसो यत्पुंस्यवस्थान्तरम् । स्थाजन्मज्वरसंज्वरव्युपरमोपक्रम्य निस्सीम तत् , तादृक् शर्म सुधाम्बुधिप्लवमयं सेवाफलं त्वस्य तत् ॥२५॥ दृक्फलं दृष्टिफलं, धर्मविषयश्रद्धानजनितपुण्यसाध्यमित्यर्थः। यथा राजादेः सकाशादागन्तोः सेवकस्य दृष्टिफलं सेवाफलं च द्वे स्यातामित्युक्तिलेशः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org