________________
चतुर्थोऽध्यायः।
२७५
तद्विप्रीतिभयान जातु सजति ज्यायोभिरिच्छन्नपि, त्यक्तुं सम कुतोपि जीर्यतितरां तत्रैव तद्यन्त्रितः॥११३॥ .. असूयति गुणेष्वपि दोषानारोपयति लोकः । कस्मै ! तुजेपि पुत्रायापि। किं पुनरन्यस्मै । किंविशिष्टाय? प्रियासामीप्याय वल्लभासन्निहिताय । कुतो हेतोः ? इति यतः प्रदूषयति प्रदुष्टां करोति । कोसौ ? पुंयोगः पुंसा सह संबन्धः । काम् ? वधू स्त्रियम् । किंविशिष्टोपि ? तैरश्वोपि । तिरश्चि भवस्तैरश्चः । किं पुनर्मानुषादिभवः । कथम् ? तथा सत्यं तेन वा प्रभञ्जनचरितादिशास्त्रप्रसिद्धेन प्रकारेण । प्रभञ्जनचरिते हि राज्ञी मर्कटासक्ता श्रूयते । तथा तद्विप्लवे प्रियाशीलभङ्गे दृष्टे श्रुते वा सति सदा नित्यं दूयते परितप्यते लोकः । तथा जातु कदाचिन्न सजति सङ्गं न करोति लोकः । कैः सह ? ज्यायोभिर्धर्माचार्यादिभिः । कस्मात् ? तद्विप्रीतिभयात् प्रियाप्रेमभङ्गभीतेः । तथा जीर्यतितरां जराजर्जरो भवति लोकः । क ? तत्रैव समन्येव । किंविशिष्टः सन् ? तद्यन्त्रितः प्रियानिगडितः । किं कुर्वन्नपि ? इच्छन्नपि वाल्छन्नपि । किं कर्तुम् ? त्यक्तुं मोक्तुम् । किं तत् ? सद्भ गृहम् । कस्माद्धेतोः ? कुतोपि पुत्रमरणादेरगाढकारणात् । एतेन मुमुक्षुभिः प्रागेव स्त्रीपरिग्रहो न कर्तव्य इति तात्पर्यार्थो विदग्धैर्बोद्धव्यः । उक्तं च
प्रागेव शक्तोऽशक्तोऽन्त्ये त्यक्त्वा राज्यं विपन्मयम् ।
धीरः समाधिना मृत्त्वा भवाम्भोधेः समुद्धरेत् ॥ एवं स्त्रीरागान्धान प्रदूष्य पुत्रमोहान्धान्दूषयन्नाहयः पत्नी गर्भभावात्प्रभृति विगुणयन्न्यक्करोति त्रिवर्ग, प्रायो वप्तः प्रतापं तरुणिमनि हिनस्त्याददानो धनं यः । मूर्खः पापो विपद्वानुपकृतिकृपणो वा भवन् यश्च शल्य,त्यात्मा वै पुत्रनामास्ययमिति पशुभिर्युज्यते स्वेन सोपि ११४ '१ पुत्रः सूनुरपत्यं स्यात् तुक् तोकं चात्मजः प्रजा' इति पुत्रनामानि नाम
मालायाम्।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org