________________
२२
अनगारधर्मामृते
विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः॥ अपिचविभावैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः ।
आनीयमानः साध्यत्वं स्थायिभावो रसः स्मृतः ॥ तत्र विभावा ललनोद्यानादीन्यालम्बनोद्दीपनकारणानि । अनुभावाः कटाक्षभुजाक्षेपादयो मानसविकारलक्षणस्य भावस्य बोधकाः । व्यभिचारिणो निर्वेदादयः । तद्यथा
निर्वेदोथ तथा ग्लानिः शङ्कासूयामदश्रमाः। आलस्यं चैव दैन्यं च चित्तामोहो धृतिः स्मृतिः ॥ वेगश्चपलता हर्ष आवेगो जडता तथा । गो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तिर्विबोधोऽमर्षश्चाप्यवहित्थस्तथोग्रता। मतियाधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः ॥ सात्त्विका यथास्तम्भः स्वेदोथ रोमाञ्चः स्वरभेदोथ वेपथुः।
वैवर्ण्यमथुप्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ स्थायिभावा यथारतिहासश्च शोकश्च क्रोधोत्साही भयं तथा। जुगुप्साविस्मयशमाः स्थायिभावा रसाश्रयाः॥ शृङ्गारहास्थकरुणारौद्वीरभयानकाः।
बीभत्साद्धतशान्ताश्च नव नाट्यरसाः स्मृताः॥ निर्वेदादयोपि च ये नासकृञ्चेतसोपभुज्यन्ते तस्य ते परिपोषमागता रसा एव रत्याडिवत् । यस्य तु परिपोषं नागतास्तस्य भावा एव तद्वदेव । स्फुटाश्च ते रसाश्व स्फुटरसाः। तेषां प्रारभारो व्यूहः । तेन किर्मीरितं नानारूपता नीतम् । स्वस्थः स्वस्मिन्कर्मविविक्ते आत्मनि तिष्ठन् निरातङ्कश्च सन् चर्वत्यु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org