________________
चतुर्थोऽध्यायः ।
२३९
किंविशिष्टे ? आपातेत्यादि । आपाते उपयोगोपक्रमे मृष्टं मधुरं सुखवदाभासनाद् आपातमृष्टं, परिणामे विपाके रसान्तरानुभवसमये कटु दुःखावहत्वाद्-आपातमृष्टपरिणामकटु तस्मिन् । किंवत् ? किंपाकवत् किंपाकफले यथा । उक्तं च
रम्यमापातमात्रेण परिणामेऽतिदारुणम् । किंपाकफलसंकाशं तत्कः सेवेत मैथुनम् ॥
तथा क्व क्व कस्यां कस्यां मानुष्यां देव्यां तिरश्चयां निर्जीवायां वा स्त्रियां तद्व्यक्तौ वा जनो न विकुर्यात् । किं तत् ? मनः । सर्वस्यां योषिति चित्तं दुरभिसंधि विदध्यादित्यर्थः । तदुक्तम्
“अभिप्रवृद्धकामस्तन्नास्ति यन्न करोति । श्रूयते हि किल कामपरवशः प्रजापतिरात्मदुहितरि हरिर्गोपवधूपु, हरः संतनुकलत्रे, सुरपतिगतिमभार्यायां, चन्द्रश्च बृहस्पतिपत्न्यां मनश्चकारेति ।
>
का माग्नेर चिकित्स्यतामाचष्टे
ज्येष्ठज्योत्स्नेऽमले व्योम्नि मूले मध्यन्दिने जगत् । दहन् कथंचित्तिग्मांशुश्चिकित्स्यो न स्मरानलः ॥ ६९ ॥
कथंचित्केनापि प्रकारेण शीतोदकादिसेचातिरेकेण चिकित्स्यः प्रतिकर्तुं शक्यः । दाहदानान्निवर्त्य इत्यर्थः । कोसौ ? तिग्मांशुस्तीक्ष्णरश्मिस्तपनः । किं कुर्वन् ? दहन् दाहार्तं कुर्वन् । किं तत् ? जगत् जीवलोकम् । कदा ? अमले निरमे व्योम्नि अभ्रेऽसति ज्येष्ठज्योत्स्ने ज्येष्ठमाससितपक्षे मूले मूलनक्षत्रे वर्तमाने मध्यन्दिने मध्याह्ने । स हि चण्डांशोरुत्कृष्टस्तपनसमयः। न तु कथंचिच्चिकित्स्यः । कोसौ ? स्मरानलः कामाग्निस्तस्य शीतोपचारेण प्रत्युत प्रदीप्यत्वात् । यल्लोके -
।
-
हारो जलार्द्रवसनं नलिनीदलानि, प्रालेयशीकरमुचस्तुहिनां शुभासः । यस्येन्धनानि सरसानि च चन्दनानि, निर्वाणष्यति कथं स मनोभवाग्निः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org