________________
२१८
अनगारधर्मामृते
सत्यं वदन्ति मुनयो मुनिभिर्विद्या विनिर्मिताः सर्वाः। म्लेच्छानामपि विद्याः सत्यभृतां सिद्धिमायान्ति ॥ तथा अरीत्यादि। अरिप्रातीप्यं शत्रुकृतापकारः । स एव सोऽ. स्वास्थ्यहेतुत्वात् । तत्रौषधं चिकित्सितम् । तत्प्रतीकारकमित्यर्थः । तथा कीर्तीत्यादि । कीर्तिर्यशः स्वस्तटिनी आकाशगङ्गेवात्यन्त निर्मलत्वादाल्हादकत्वाच्च । तस्या हिमाचलतट हिमवत्प्रस्थः प्रभवप्रसरहेतुत्वात् । तथा शिष्टाब्जषण्डोष्णगुम् । शिष्टा विद्याविनीतमतयोऽब्जषण्डानि पद्मवनानीव लोकोपकारकत्वात् । तेषूष्णगुं भास्करं विकासहेतुत्वात् । उष्णा गावः किरणा यस्यासावुष्णगुः सूर्यः। तथा वाग्देवीत्यादि । वाचां देवी वाग्देवी सरस्वती । सा ललना नितम्बिनीव प्रीतिहेतुत्वात् । तस्या विलासकमलं क्रीडाम्भोज रतिनिमित्तत्वात् । तथा श्रीसिन्धुवेलाविधुम् । श्रियो लक्ष्याः सिन्धुवेलायाः समुद्रपालिन्द्या इव विधुश्चन्द्रो विवृ. द्धिहेतुत्वात् । यत एवंविधषड्विशेषणविशिष्टमतो विश्वोद्धारचणम् । विश्वेषां जगतामुद्धारेण विपदुद्धरणेन प्रतीतम् । "तेन वित्तQचुचणौ" इति चणप्रत्ययःकिं सूनृतमित्याह
सत्यं प्रियं हितं चाहुः सूनृतं मूनृतव्रताः।
तत्सत्यमपि नो सत्यमप्रियं चाहितं च यत् ॥ ४२ ॥ सूनृतव्रताः । सूनृतमेवास्माभिर्वक्तव्यमिति प्रतिपन्नाः । सूनृतमाहुः अवन्ति । किम् ? सत्यं सत्युत्पादव्ययध्रौव्यात्मन्यर्थे साधु कुशलं सत्सु वा साधुषु हितं वचः । अविसंवादीत्यर्थः । तथा प्रियं श्रोत्रहृदयाल्हादकम् । तथा हितमुपकारकम् । तत्पुनः सत्यमपि चोरोयमित्यादिवद्यथार्थमपि वचनं नो सत्यं स्यात् । यत्किम् ? यदप्रियं चाहितं च कर्कशादिवचसामपि मृषाभाषणदोषकारित्वाविशेषात् । तदुक्तम्
इह लोके परलोके येऽनृतवचनस्य वर्णिता दोषाः कर्कशवचनादीनां त एव दोषा निबोद्धव्याः॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org
www