________________
चतुर्थोऽध्यायः ।
१८९
तासंपद्यस्य स एवम् । तथा शीलोद्यद्विदपः । शीलं व्रतपरिरक्षणम् । शीलमुद्यन्नव्याहतो विटपो यस्य स एवम् । तथा गुणोद्धोद्रमः । गुणाः संयमविकल्पा उद्घोद्गमानि यस्य स एवम् ॥
सम्यक्त्वज्ञानयोः संपूर्णत्वेपि सति चारित्रासंपूर्णतायां परममुक्त्यभावमावेदयति
परमावगाढसुदृशा परमज्ञानोपचारसंभृतया । रक्तापि नाप्रयोगे सुचरितपितुरीशमेति मुक्तिश्रीः ॥ २ ॥
न एति न गच्छति नोपाश्रयति । कासौ ? मुक्तिश्रीः परममुक्तिः । अशरीरत्वे सत्यनन्तसम्यक्त्वादिगुणसंपदित्यर्थः । कम् ? ईशं जीवन्मुक्तम् । वसति ? अप्रयोगे सयोगत्वाघातिकर्मतीव्रोदयत्व स्वरूपाती चारसद्भावादसंपूर्णत्वेऽसंप्रदाने च । कस्य ? सुचरितपितुः । सुचरितं निरवशेषमोहक्षयादाविर्भूतत्वाच्छश्वदमलवपुरात्यन्तिकं च क्षायिकं चारित्रं पितेव स्वरूपलाभवज्जीवन्मुक्तवरयितुः संप्रयोगे कुलकन्याया इव परममुक्तेरवश्यापेक्षणीयत्वात् । किंविशिष्टापि ? रक्ताप्यनुकूलितापि पक्षे उत्कण्ठितापि । क्या ? परमावगाढसुदृशा अचलकक्षायिकसम्यक्त्वेनातिचतुरदूत्या च । किंविशिष्टया ? परमेत्यादि । परमज्ञानं केवलज्ञानमुपचारः कामितवस्त्रालंकारादिसत्कार इव । तेन संभृतया परिपुष्टया । अयमर्थो - यथोपचारपूरितमनोरथया सुचतुरसंचारिकया संभोक्तुमाकुलीकृतापि कुलकन्या पितुः संप्रदानमन्तरेण कामितशृङ्गारनायिकं नाभिगच्छति तथा परमावगादसम्यक्त्वेन परमज्ञानप्रापितपरमातिशयेनावश्यप्राप्यतां नीतापि परममुक्तिरघातिकर्मनिर्जरणकारणसमुच्छिन्नक्रियानिवृत्तिपरमशुकुध्यानाप्रतिलम्भादसंपूर्णत्वे क्षायिकचारित्रस्य शान्तोदात्तनायकं नालिङ्गति । एतेन परमचारित्राराधनायाः परममुक्तेः साक्षात्कारणत्वमासूत्रितं प्रतिपत्तव्यम् ॥
सद्विद्येति समर्थयितुमाह
ज्ञानमज्ञानमेव स्याद्विना सदर्शनं यथा ।
चारित्रमप्यचारित्रं सम्यग्ज्ञानं विना तथा ॥ ३ ॥ यथा स्यात् । किं तत् ? ज्ञानम् । कीदृशम् ? अज्ञानमेव ज्ञानाभा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org