________________
१८२
अनगारधर्मामृते
यः किम् ? य आस्ते । किंविशिष्टः सन् ? विकल्पातिगः किमिदं कीदृशं कस्य कस्मात् ककदेत्याद्यन्तजल्पसंयुक्तोत्प्रेक्षाजालच्युतः । परमानन्देन तिष्ठतीत्यर्थः । कियन्तं कालम् ? समयमध्येकमपि क्षणम् । अल्प. कालमपीत्यर्थः । किं कृत्वा ? प्राप्य प्रापय्य नीत्वा । काम् ? श्रुतश्रीप्रियाम् । श्रुतश्रीः ‘एको मे सासदो आदा' इत्यादिश्रुतज्ञानभावना प्रिया वल्लभेव स्वस्वामिनः सान्द्रानन्दनिदानत्वात् । कं प्राप्य ? लयमेकत्वपरिणतिमाश्लेषम् । क ? स्वात्मनि निजचिद्रूपे । कया ? प्रीत्या मुदा । किंविशिष्टया ? परया प्रकृष्टया । किं कृत्वा ? वियोज्य विच्छिद्य । कैः सह ? संदेहमोहभ्रमैः संशयानध्यवसायविपर्ययैः । किं विशिष्टैः ? स्वार्थभ्रंशपरैः पुरुषार्थध्वंसनप्रधानैः । संशयादिरहितां श्रुतश्रीप्रियां कृत्वेत्यर्थः । पुनः किंविशिष्टैः ? ज्ञानेत्यापि । ज्ञानावृत्त्युदयो ज्ञानावरणकर्मविपाकोऽ. भिमातिः शत्रुरिवापकारैकोयुक्तत्वात् । तेनोपहितैः प्रयुक्तैः । पक्षे सुराजानं नायकत्वेन विकल्प्य व्याख्येयम् । अत्र ज्ञानेत्यादिनोद्योतनं परयेत्यादिनोद्यवनं समयमित्यादिना निर्वहणं च प्रकाशितं प्रतिपत्तव्यम् ।
बोधप्रकाशस्य दुर्लभत्वमाहदोषोच्छेदविजृम्भितः कृततमश्छेदः शिवश्रीपथः, सत्त्वोद्बोधकरः प्रक्लप्तकमलोल्लासः स्फुरद्वैभवः। लोकालोकततप्रकाश विभवः कीर्ति जगत्पावनी, तन्वन् कापि चकास्ति बोधतपनः पुण्यात्मनि व्योमनि ॥१८॥
चकास्ति प्रकाशते आत्मानमुपलम्भयतीत्यर्थः । कोसौ ? बोधतपनः । बोधो ज्ञानं तपनो भास्वानिव, दोषोच्छेदविजृम्भितत्वादिसाधारणधर्मयोगात् । क ? क्वापि कचित्पुण्यात्मनि पवित्रे जीवे । कस्मिन्निव? व्योमनि नभसीव । यथा वचित्तिमिरिकादिमलरहिते नभोदेशे भानुः प्रकाशते तथा बोधोपीत्यर्थः । किं कुर्वन् ? तन्वन् विस्तारयन् । काम् ? कीर्ति धर्मदेशनालक्षणां वाणी भाक्तिकक्रियमाणां स्तुतिं च । किंविशिष्टाम् ? जगत्पावनी लोकानां मलनिरसनीम् । कथंभूतो भूत्वा ? दोषोच्छेदविजृम्भितः। दोषोच्छेदः संदेहादिविनाशो रात्रिक्षयश्च । तत्र विजृम्भितो निरङ्कुशं स्वकार्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org