________________
द्वितीयोऽध्यायः ।
किंविशिष्टया ? सिद्धया निष्पन्नया । कथम् ? इति अनेनानन्तरोक्तेनोद्योतनाद्युपायपञ्चकप्रयोगलक्षणेन प्रकारेण । न केवलं, वेदिकयापि च या तथा सिद्धया वेदयतेऽनुभावयतीति वेदिका, सम्यक्त्व प्रकृतिविपाकसहभावित्वात् । वेदकसम्यक्त्वं हि मिथ्यात्वादीनां षण्णामुपशमे सति सम्यक्त्वप्रकृतौ च शुभपरिणाम निरुद्धस्वरसायां संजायते । इदमेव च व्यवहारपथप्रस्थायि स्यादुद्योतनाद्याराधनायाः स्फुटमिहैवानुभावात् । अपि चेति पक्षान्तरसुचनेऽव्ययानामनेकार्थत्वात् । वेदिकया वा दृष्ट्या क्षायिक दृष्टिं साधयेदित्यर्थः । तथा चाहुर्भहाकलङ्क देवा:
श्रुतादर्थमनेकान्तमधिगम्याभिसंधिभिः । परीक्ष्य तांस्तांस्तद्धर्माननेकान् व्यावहारिकान् ॥ नयानुगत निक्षेपैरुपायैर्भेदवेदने । विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान् ॥ अनुयुज्यानुयोगैश्च निर्देशादिभिदां गतैः । द्रव्याणि जीषादीन्यात्माविवृद्धाभिनिवेशतः ॥ जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित् । तपोनिर्जीर्णकर्मायं विमुक्तः सुखमृच्छति ॥ इति ।
तदेतदनारतमनुध्यायता सर्वयत्नैः सम्यक्त्वाराधनायां मुमुक्षुणा प्रवर्तितव्यम् । इति भद्रम् | ( ग्रन्थसंख्या १४७२ )
१६९
यो धर्मामृतमुद्दधार सुमनस्तृप्त्यै जिनेन्द्राराम, - क्षीरोदं शिवधीर्निमथ्य जयतात्स श्रीमदाशाधरः । भव्यात्मा हरदेव इत्यभिधया ख्यातश्च नन्द्यादिमं, टीका शुक्तिमचीकरत्सुखमिमां तस्योपयोगाय यः ॥ इत्याशाधरविरचितायां स्वोपज्ञधर्मामृतानगारधर्मटीकायां भव्यकुमुदचन्द्रिकासंज्ञायां सम्यक्त्वोत्पादनादिक्रमो नाम द्वितीयोऽध्यायः ॥ २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org