________________
११८
अनगारधर्मामृते
~~
~
"आत्यन्तिकः स्वहेतोर्यों विश्लेषो जीवकर्मणोः । स मोक्षः फलमेतस्य ज्ञानाद्याः क्षायिका गुणाः ॥" तथा, "बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः" इत्यादि। तथा चोक्तं द्रव्यसंग्रहेपि"सव्वस्स कम्मणो जो खयहेदू अप्पणो हु परिणामो।
यो स भावमोक्खो व्वविमोक्खो य कम्मपुधभावो ॥" तत्त्वार्थवार्तिके तु
ततो मोहक्षयोपेतः पुमानुभूतकेवलः। विशिष्टकरणः साक्षादशरीरत्वहेतुना ॥ रत्नत्रितयरूपेणायोगिकेवलिनोन्तिमे। क्षणे विवर्तते ह्येतदबाध्यं निश्चयानयात् ॥ व्यवहारनयाश्रित्या त्वेतत्प्रागेव कारणम् ।
मोक्षस्येति विवादेन पर्याप्तं न्यायदर्शिनः ॥ मुक्तात्मस्वरूपं प्ररूपयति
प्रक्षीणे मणिवन्मले स्वमहसि स्वार्थप्रकाशात्मके, मजन्तो निरुपाख्यमोघचिदचिन्मोक्षार्थितीर्थक्षिपः। कृत्त्वानाद्यपि जन्म सान्तममृतं साधप्यनन्तं श्रिताः, सदृग्धीनयवृत्तसंयमतपःसिद्धाः सदानन्दिनः ॥४५॥ भवन्ति । के ? मुक्तात्मानः। किंविशिष्टाः ? सगित्यादि । हग दर्शनं, धीज्ञानं, नयः स्वार्थैकदेशव्यवसायो, वृत्तं चारित्रं, संयमतपसी प्रसिद्धे। रक् च धीश्च नयश्च वृत्तं च संयमश्च तपश्च दृग्धीनयवृत्तसंयमतपांसि । सन्ति समीचीनानि दृगादीनि षटू सद्दगादीनि । तैः सिद्धाः साधितात्म. स्वभावाः । आरम्भावस्थापेक्षया सम्यक्त्वादिभिः सिद्धा इत्यर्थः । केचिद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org