________________
द्वितीयोऽध्यायः।
१०३
. प्रमेयो निश्चयो मुमुक्षुभिः । कोसौ ? स जीवः । किंविशिष्टः ? नित्येतरादिप्रचुरगुणमयः। नित्यश्चेतरश्वानित्यश्च नित्येतरौ । तावादी येषां मूर्तामूर्तादीनां ते नित्येतरादयः। ते च ते प्रचुरा अनेके गुणा धर्माः । तैर्निवृत्तः। नित्यानित्यमूर्तामूर्ताद्यनेकधर्मात्मक इत्यर्थः । काभिः ? प्रमाभिः स्वसंवेदनानुमानागमप्रमाणैः । कथं ? तत् तस्मात् यद्यस्मान्न भवेत् । कासौ ? अर्थसिद्धिः कार्यनिष्पत्तिः । पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तिः। कस्मात् ? क्रमात् । कालक्रमेण देशक्रमेण च न केवलमकमाद्वा अक्रमेण च योगपद्येन । क ? जीवे आत्मनि । किंविशिष्टे ? नित्ये एकरूपतया कालत्रयव्यापिनि यौगादिकल्पिते । कस्मिन्निव ? क्षणिक इव क्षणक्षयिणि भावे बौद्धादिकल्पिते यथा । तथा न भवेत् । कोसौ ? कर्मबन्धः पुण्यपापसंबन्धः। क ? जीवे । किंविशिष्टे ? अमूर्ते सर्वथा मूर्तिरहिते यौगादिकल्पिते। किंवत् ? गगनवदाकाशे यथा। तथा भवेत् ? कासौ ? अध्यक्षबाधा प्रत्यक्षविरोधः। क ? जीवे । किंविशिष्टे ? व्यापके सर्वगते योगादिकल्पिते । कस्मिन्निव ? अणुवत् वटकणिकादिमात्रे कैश्चिस्कल्पिते यथा । तथा न भवेत् । कासौ ? उद्भवादिप्रतिनियमगतिः । उद्भवो जन्म आदिर्येषां जरामरणादीनां ते उद्भवादयः। तेषां प्रतिनियमः प्रतिविशेषः । तस्य गतिः प्रतिपत्तिः। व? जीवे । किंविशिष्टे ? एकस्मिन् ब्रह्माद्वैतवादिकल्पिते । तथा न भवेत् । किं तत् ? चित्वं चेतनत्वम् । क ? जीवे । किंविशिष्टे ? क्ष्मादिकार्ये पृथिव्यप्तेजोवायुभिरुत्पाद्ये चार्वाककल्पिते ।
जीवादिवस्तुनः सर्वथा नित्यत्वे सर्वथा क्षणिकत्वे च क्रमयोगपचाभ्यामर्थक्रियाकारित्वानुपपत्त्याऽवस्तुत्वं प्रसञ्जयतिनित्यं चेत्स्वयमर्थकृत्तदखिलार्थोत्पादनात् प्राक्क्षणे, नो किंचित् परतः करोति परिणाम्येवान्यकाक्षं भवेत् । तन्नैतत् क्रमतीर्थकुन्न युगपत् सर्वोद्भवाः सकृन्,नातश्च क्षणिकं सहार्थकृदिहाव्यापिन्यहो कः क्रमः २७
चेद्यदि यौगादिभिरिष्यते। किं तत् ? नित्यं परमाण्वादिवस्तु सर्वथा नित्यतयाभ्युपगतम् । किंविशिष्टम् ? अर्थकृत् कार्यकारि। कथम् ? स्वयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org