________________
२२ / अश्रुवीणा
निःसृता भाषा सहजैव भवति। वैदर्भीरीत्याः विलासो प्रसाद माधुर्यगुणयोराधिपत्यञ्च परिलक्ष्यते । उपमोत्प्रेक्षार्थातरन्यासाद्यलंकारैरलंकृता भाषा सर्वेषां सहयानां चेतांसि चोरयति बलाद्।
सूक्तिसौन्दर्यमत्र चर्व्यमस्ति। प्रतिश्लोकं सूक्तिप्रयोगात् भाषासौन्दर्य सम्बर्धितमसि। निदर्शनं द्रष्टव्यम्।
1. श्रद्धास्वादो न खलु रसितो हारितं तेन जन्म 4॥ 2. श्रद्धापात्रं भवति विरलस्तेन कश्चित्तपस्वी ।।5 ॥ 3. भक्त्युरेकाद् द्रवति हृदयं द्रावयेत्तन्न कं कम् ।।7।। 4. कार्यारम्भे फलवति पलं न प्रमादो विधेयः;
सिद्धिर्वन्ध्या भवति नियतं यद् विधेय श्लथानाम् । 27 ।। 5. यन्मूकानां न खलु भुवने क्वापि लभ्या प्रतिष्ठा ।।31॥ 6. नासंभाव्यं किमपि हि भवेद् पूतवंशोदयानाम् ।।50 ॥
उद्देश्य - महाकवेर्जीवनस्यानुरूपमेव तस्यकृतेरुद्देश्य लक्ष्यं वा भवति। अस्यकविः संसारदुःखविमोचने संलग्नोऽस्ति अतस्मात् दुःखविमोक्षणं निर्वाणपद प्रतिष्ठापनञ्चास्य परमप्रयोजन मभिलक्ष्यं वाऽस्ति। अश्रुवीणायाः दिव्यध्वनिमवलब्य न केवलचन्दनबालाएव चारु-भवने प्रतिष्ठिता अपितु नैका भव्यारपितस्याशरणंगृहीत्वासंसारसागरस्य पारंमगच्छन् गच्छन्ति गमिष्यन्तीति।
पादटिप्पण 1. आचार्य महाप्रज्ञ कृत2. दशरूपकम् 3. साहित्यदर्पण 4. त्रयोदशाभिग्रहा-देखें अश्रुवीणा 5. अश्रुवीणा श्लोक संख्या-23 6. तत्रैव - 24 7. तत्रैव - 35 8. तत्रैव - 7
9. तत्रैव - 14 10. तत्रैव - 16 11. तत्रैव - 26 12. तत्रैव - 32
13
14. तत्रैव - 23 15. तत्रैव - 4 16. तत्रैव - 21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org