________________
७ : श्रीतुलसीस्तवः (पालय पालय रे-इति रागेण)
तुलसीस्वामिस्ते महिमा सुतरां गेयः ।। कल्पनया स्तवनां तव भगवन् ! विदधति मुनयोऽनन्याम् । किन्तु करिष्ये । वस्तुतयाऽहं, पुण्यामनुभवजन्याम् ॥१॥ एक एव भगवानिह समये, तत्त्वविवेचनकर्ता । त्वं त्रिभुवनसंसृतशुभकीत्तिर्भेक्षवशासनभर्ता ।।२।। एको वक्ता द्वैतीयीकः, स्याद्वादाश्रययुक्तिः । निजतरसाप्यविलंध्यश्चक्री, चक्रयुतस्य . किमुक्तिः ॥३।। हत्तव योगाल्लघुभूतं कृतकर्मकविविधवियोगम् । उपकृत्या विहितं गुरु तेनाऽमुक्तचरणसंयोगम् ।।४।। निपुणजनेभ्यो बोधं दातुं, निपुणगणो बहुरस्ति । मत्सन्निभबालाय तु भगवन्नस्ति तवैव प्रशस्तिः ।।५।। चित्रं मुनिनथमल्लः कृतवान्, साहसमेतमपारम् । वर्णवचनगणनातीतं ते, गातुमतुलमुपकारम् ।।६।। हे तुलसी स्वामिन् ! तुम्हारी महिमा नितान्त गेय है। भगवन् ! कल्पना से अनेक मुनि तुम्हारी स्तवना करते हैं। किन्तु मैं अपने अनुभवों से उद्भूत, कल्याण कारी और यथार्थ तथ्यों से तुम्हारी स्तवना करूंगा।
भगवन् ! वर्तमान में तुम ही एक तत्त्व-विवेचक, तीनों लोकों में विस्तृत शुभ कीर्तिवाले और भैक्षव-शासन के पालक हो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org