________________
नाममालायां कथयन्ति यथा -
कुमारपालश्चौलुक्यो राजर्षिः परमार्हतः ।
मृतस्वमोक्ता धर्मात्मा मारि-व्यसनवारकः ।। ३/३७६) तथा सोमप्रभाचार्या अप्याहुः -
स्वचक्रं परचक्रं वा नाऽनर्थं कुरुते क्वचित् ।
दुर्भिक्षस्य न नामाऽपि श्रूयते वसुधातले ॥ मोहराजपराजयनाटके मन्त्री यशःपालोऽप्याह -
पद्मासद्म कुमारपालनृपतिर्जज्ञे स चन्द्रान्वयी जैनं धर्ममवाप्य पापशमनं श्रीहेमचन्द्राद् गुरोः । निर्वीराधनमुज्झता विदधता द्यूतादिनिर्वासनं येनैकेन भटेन मोहनृपतिर्जिग्ये जगत्कण्टकः ॥ इत्यादि ।।
अथाऽन्यदा गुरूपदेशेन कुमारपालः पादचारेण तीर्थयात्राः । कर्तुकामो यात्रासङ्घमायोजितवान् । सहस्रशो जना अत्र सङ्के : समागताः । गुरवोऽपि स्वीयसाधुवृन्देन सह समागताः । प्रथमं तैः शत्रुञ्जयतीर्थस्य यात्रा कृता । तत्र च गुरुभिः प्रथमतीर्थकृतः । श्रीऋषभदेवप्रभोः सम्मुखं स्थित्वा महाकविधनपालविरचिता ऋषभपञ्चाशिका स्तुतिरूपेण गीता । तदा कुमारपालेनोक्तं - 'प्रभो ! भवन्तः स्वयमेव विरचितानि स्तुत्यादीनि किमर्थं न : गायन्ति ?' तदाऽऽचार्यैरुक्तं - 'राजन् ! धनपालसदृशं सद्भक्तिगर्भितं स्तवनं नाऽस्माभिर्विरचयितुं शक्यं म्' । तेषामीदृशीं विनम्रतां दृष्ट्वा कुमारपालोऽन्ये च सर्वथाऽभिभूताः सञ्जाताः। तैरनुभूतं यन्नेदमौपचारिकं नम्रत्वमपि तु वास्तविकमेव । ततस्ते * अन्यत्राऽपि ते वदन्ति – क्व सिद्धसेनस्तुतयो महार्था अशिक्षितालापकला
क्व चैषा ? ॥ तथा - क्वाऽहं पशोरपि पशुर्वीतरागस्तव: क्व च । उत्तित्तीर्घरण्यानी पद्भ्यां परिवाऽस्म्यतः ॥ सिद्धहेमव्याकरणेऽपि कथयन्ति ते – अनुसिद्धसेनं कवयः, उपोमास्वाति सङ्ग्रहीतारः -- इत्यादि ।
54 Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org