________________
तत एकदा तीव्रतपः शोषितदेहास्ते विहरन्तः सपरिवारा उज्जयन्त(गिरनार) पर्वते समागताः । तत्र च द्वाविंशतीर्थकृतां श्रीनेमिनाथस्वामिनां जिनालये दर्शन - वन्दनादिकृत्वा तत्रैवोपविष्टाः सन्तः प्रद्युम्नसूरिप्रमुखान् स्वशिष्यान् कथयन्ति स्म यत् 'निश्चयनयेन तु राग-द्वेष- मोहादिरहितश्चिरासेवितज्ञान-दर्शनचारित्रश्चाऽऽत्मैव तीर्थम् । तथाऽपि प्रदेशोऽयं तीर्थकरपदाक्रान्तः कल्याणकत्रयपवित्रितश्च व्यवहारतस्तीर्थमस्ति । अथ च दुःखावहोऽयं देहोऽन्यत्राऽपि त्यक्तव्य एव तत् कथं नाऽत्र प्रशस्ततीर्थभूमौ त्यज्येत ?' इत्युक्त्वा शिष्यैर्वार्यमाणा अपि ते चतुर्विधमप्याहारं तदानीमेव प्रत्याख्यायाऽनशनं गृहीतवन्तः परमात्मप्रतिमासम्मुखमेव च दत्तदृष्टयो राग-द्वेषादिरहिताश्च परमतत्त्वसमापत्तौ लीना जाताः, दुःषमकाले चाऽपि पूर्वमहर्षीणां मार्गं सम्यगासेव्य त्रयोदशे दिने स्वर्गवासिनः सञ्जाताः ।
*
-
तदनन्तरं तेषां पट्टशिष्याः श्रीप्रद्युम्नसूरयोऽपि तपोव्रतपालन-ज्ञानाराधन-मुख्यकर्तव्येषु लीनाश्चिरकालं विहृत्य बहून् भव्यजनान् प्रतिबोधयन्तो जनोपकारं कृतवन्तः सहैव निजजीवनकृत्येषु तिलकायमानं शास्त्रग्रन्थानामलङ्कारायमाणं च स्थानकप्रकरणं नाम ग्रन्थं विरचितवन्तः ।
अथ तेषां मुख्यशिष्या आसन् जैनागमग्रन्थानां टीकाकृतां श्रीमतामभयदेवसूरीणां सोदरा भ्रातरः श्रीदेवचन्द्रसूरयो, यैर्हि स्वीयतपस्तेजसाऽदूष्यवैदुष्येण निर्मलयशोधवलिम्ना च निखिलं भुवनमाह्लादितं कृतम् । तैश्च प्राकृतापभ्रंशादिभाषामयं श्री शान्तिनाथतीर्थकृतां चरितं स्वगुरुविरचितस्थानकप्रकरणस्य वृत्तिं च विरचय्य जगते स्वीयवैदुष्यं परिचायितमस्ति यदुक्तं सोमप्रभाचार्यैः
* श्रीनेमिनाथपरमात्मनां दीक्षा - केवलज्ञान - निर्वाणाभिधास्त्रयः कल्याणका (कल्याणकारिणः प्रसङ्गाः) उज्जयन्तगिरावेव सञ्जाताः ।
Jain Education InternationaFor Private Personal Use Only www.jainelibrary.org