________________
पाण्डवानां प्रव्रज्या
अन्यदा पत्तने
चतुर्मुखाख्यजैनेन्द्रालये व्याख्यानमद्भुतम् । श्रीनेमिचरितस्याऽ मी श्रीसङ्घाग्रे प्रतुष्टुवुः ॥ १ ॥
—
* श्रीहेमचन्द्राचार्याः
सुधासारवच:स्तोमाकृष्टमानसवासनाः । शुश्रूषवः समायान्ति तत्र दर्शनिनोऽखिलाः ||२|| पाण्डवानां परिव्रज्या - व्याख्याने विहितेऽन्यदा । इतरे मत्सराध्माता: व्याचख्युर्नृपतेरिदम् ॥३॥
* सिद्धराजजयसिंहस्य
स्वामिन् ! पुरा महाव्यासः कृष्णद्वैपायनोऽवदत् । वृत्तं युधिष्ठिरादीनां भविष्यज्ज्ञानतोऽद्भुतम् ||४|| तत्रेदमुच्यते स्वायुः प्रान्ते पाण्डोः सुता अमी । हिमानीमहिते जग्मुर्हिमवद्भूधराध्वनि ॥५॥ श्रीकेदारस्थितं शम्भुं स्नानपूजनपूर्वकम् ।
आराध्य परमाभक्तिस्वान्ताः स्वान्तमसाधयन् ॥६॥ युग्मम् ||
102
Jain Education InternationaFor Private & Personal Use Only www.jainelibrary.org