________________
( ५० ) रोराजमरालायाईते नमः ॥ २६ ॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः ॥ ईषद्वाप्पाईयों, श्रीवीर जिनने त्रयोः ॥२७॥ जयति विजितान्यतेजाः, सुरासुराधीशसेवितः श्रीमान् ॥ विमलस्त्रासविरदितस्त्रिजुवनचूमामणिगवान् ॥ २८ ॥ वीरः सर्वसुरासुरेन्द्रमदितो वीरं बुधाः संश्रिता, वीरेणादितः स्वकर्मनिचयो वीराय नित्यं नमः || वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो, वीरे श्रीधृतिकीर्तिकान्तिनिचयः श्रीवीर न दिश ॥ १॥ श्रवनितलगतानाम्, कृत्रिमाकृत्रिमानां; वरनवनगतानां, दिव्यवैमानिकानाम् ॥ इद मनुजकृतानां, देवराजार्चितानां; जिनवरजवनानां जावतोऽदं नमामि ॥ ३० ॥ सर्वेषां वेधसामाद्यमादिमं परमेष्ठिनाम् ॥ देवाधिदेवं सर्वज्ञं १ त्रिलोक चूकामणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org