________________
(५१) श्रीवीरं प्रणिदध्महे ॥ ३१॥ देवोऽनेकनवार्जितोर्जितमदापापप्रदीपानलो, देवः सिविधूविशालहृदयालङ्कारदारोपमः ॥ देवोऽष्टादशदोषसिन्धुरघटानिर्नेदपञ्चाननो, नव्यानां विदधातु वाछितफलं श्रीवीतरागो जिनः ॥ ३२॥ ख्यातोऽष्टापदपर्वतो गजपदः सम्मेतशैलानिधः, श्रीमान् रैवतकः प्रसिक्ष्मदिमा शत्रुञ्जयो मण्डपः ॥ वैनारः कनकाचलोऽबुंदगिरिः श्रीचित्रकूटादयस्तत्र श्रीषनादयो जिनवराः कुर्वन्तु वो मङ्गलम् ॥ ३३ ॥ इति ॥ ५९॥ ॥ अथ श्रीपादिकादि संदेपअतिचार ।
नाणंमि दंसणंमि अ, चरणमि तमि तद य विरियमि॥ आयरणं आयारो, अ एसो पंचदा नणिो ॥१॥
झानाचार, दर्शनाचार, चारित्राचार, तप आचार,वीर्याचार ए पंचविध आचार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org