________________
( ४ए ) कुन्धुनायो भगवान्, सनाथोऽतिशय निः ॥ सुरासुरन्नृनाथानामेकनाथोऽस्तु वः श्रिये ॥ १७ ॥ अरनाथस्तु नगवाँश्चतुर्थारनजोरविः ॥ चतुर्थपुरुषार्थ श्रीविलासं वितनोतु वः ॥ २० ॥ सुरासुरनराधीशमयूरनववारिदम् ॥ कर्म्मन्मूलने दस्तिमत्रं मल्लीमनिष्टुमः ॥ २१ ॥ जगन्मदामोदनिशप्रत्यूषसमयोपमम् ॥ मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥ २२ ॥ बुवन्तो नमतां मूर्ध्नि, निर्मलीकारकारणम् ॥ वारिप्लवा इव नमः, पान्तु पादनखांशवः ॥२३॥ यडुवंशसमुद्रेन्डुः, कर्मकहुताशनः ॥ अरिष्टनेमिर्भगवान्, नूयाहोऽरिष्टनाशनः ॥ २४ ॥ कमठे धरणेन्द्रे च स्वोचितं कर्म कुर्वति ॥ प्रनुस्तुल्यमनोवृत्तिः, पार्श्वनायः श्रियेऽस्तु वः ॥ २५ ॥ श्रीमते वीरनाथाय, सनायायाद्भुतश्रिया ॥ महानन्दस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org