________________
-
-
-
(४७) बर्बोधयेऽस्तु वः ॥ ११॥ सत्त्वानां परमानन्दकन्दोद्नेदनवाम्बुदः ॥स्याहादामृतनिस्यन्दी, शीतलः पातु वो जिनः ॥१॥ नवरोगार्तजन्तूनामगदङ्कारदर्शनः ॥ निःश्रेयसश्रीरमणः, श्रेयांसः श्रेयसेऽस्तु वः ॥१३॥ विश्वोपकारकीचूततीर्थकृत्कर्मनिमितिः ॥ सुरासुरनरैः पूज्यो, वासुपूज्यः पुनातु वः॥ १४ ॥ विमलस्वामिनो वाचः, कतकदोदसोदराः॥ जयन्ति त्रिजगचेतोजलनैर्मल्यदेतवः॥ १५॥ स्वयम्भूरमणस्पर्षिकरुणारसवारिणा ॥ अनन्तजिदनन्तां वः, प्रयच्छतु सुखश्रियम् ॥१६॥ कल्पमसधाणमिष्टप्राप्तौ शरीरिणाम् ॥ चतुर्दा धर्मदेष्टारं, धर्मनाथमुपास्मदे ॥ १७॥ सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः ॥ मृगलमा तमःशान्त्य, शान्तिनाथ जिनोऽस्तु वः ॥ १७ ॥ श्री
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org