________________
(१५) विशालं, चित्रं बह्वर्थयुक्तं मुनिगणनै
र्धारितं बुझिमग्निः॥ मोदानद्वारनूतं व्रतचरणफलं ज्ञेयनावप्रदीप, नक्त्या नित्यं प्रपद्ये श्रुतमहमखिलं सर्वलोकैकसारम् ॥ ३ ॥ निष्पङ्कव्योमनीलद्युतिमलसदृशं बालचन्शानदंष्ट्र, मत्तं घण्टारवेण प्रसृतमदजलं पूरयन्तं समन्तात् ॥ आरूढो दिव्यनागं विचरति गगने कामदः कामरूपी, यदः सर्वानुनतिर्दिशतु मम सदा सर्वकार्येषु सिदिम् ॥ ७॥ इति चतुर्दशीया श्रीमहावीरजिनस्तुतिः॥१॥ २२॥ अथ संसारदावानलस्तुतिः॥
॥संसारदावानलदादनीरं, संमोहधूलीदरणे समीरम् ॥ मायारसादारणसारसीरं, नमामि वीरं गिरिसारधीरम् ॥१॥ नावावनामसुरदानवमानवेन-चूलाविलोखकमलावलिमालितानि ॥ संपूरितानिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org