________________
(१४) श्दप्पं ॥ मयं जिणाणं सरणं बुहाणं, नमामि निचं तिजगप्पदाणं ॥३॥ कुंदिउगोक्खीरतुसारवन्ना, सरोजदत्था कमले निसन्ना ॥ वाएसिरी पुत्थयवग्गहत्या, सुहाय सा अम्ह सया पसत्था ॥४॥
१॥अथ स्नातस्यास्तुतिः ॥ ॥ स्नातस्याप्रतिमस्य मेरुशिखरे, शच्या विनोः शैशवे ॥ रूपालोकनविस्मयाहृतरसन्चान्त्या ब्रमच्चक्षुषा ॥ जन्मृष्टं नयनप्रनाधवलितं, दीरोदकाशङ्कया ॥ वक्त्रं यस्य पुनः पुनः स जयति, श्रीवईमानो जिनः॥१॥ हंसांसादतपद्मरेणुकपिशदीरार्णवाम्नोनृतैः ॥ कुम्नैरप्सरसां पयोधरजरप्रस्पर्दिनिः काञ्चनैः॥ येषां मन्दररत्नशैलशिखरे जन्मानिषेकः कृतः॥ सर्वैः सर्वसुरासुरेश्वरगणैस्तेषां नतोऽहं क्रमान् ॥२॥ अर्दछत्रप्रसूतं गणधररचितं द्वादशाङ्गं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org