________________
(१६)
तलोकसमीदितानि, कामं नमामि जिनराजपदानि तानि॥२॥ बोधागाधं सुपदपदवीनीरपूरानिराम, जीवादिंसाविरललहरीसङ्गमागाददेदम् ॥चूलावेलं गुरुग. ममणीसङ्कुलं दूरपारं, सारं वीरागमजलनिधिं सादरं साधुसेवे ॥३॥आमूलालोलधूलीबहुलपरिमलालीढलोलालिमाला, झङ्कारारावसारामलदलकमलागारनूमिनिवासे॥ गयासम्नारसारे वरकमलकरे तारदारानिरामे, वाणीसन्दोहदेदे नवविरहवरं देहि मे देवि ! सारम् ॥ ७॥ गाथा [४] पद [१६] संपदा[१६] सर्व (लघु) वर्ण [२५]
२३॥ अथ पुरकरवरदीसुत्तं ॥ पुस्करवरदीवडे, धायसंडे अ जंबुदीवे अ॥ नरदेवयविदेदे, धम्मागरे नमंसामि ॥१॥ तमतिमिरपडलविई-सएस्स सुरगणनरिंदमदिअस्स ॥ सीमाध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org