________________
( १७६) तबन्धनया नवन्ति ॥४२॥ मत्तहिपेअमृगराजदवानलादि-संग्रामवारिधिमहोदरबन्धनोत्थम् । तस्याशु नाशमुपयाति नयं नियेव, यस्तावकं स्तवमिमं मतिमानधीते ॥४३॥ स्तोत्रस्रजं तव जिनेन्द्र! गुणैर्निबधां, नत्त्या मया रुचिरवर्णविचित्रपुष्पाम् । धत्ते जनो य श्द कण्ठगतामजस्रं, तं मानतुङ्गमवशा समुपैति लदमीः॥ ४ ॥ ॥इति नक्तामरस्तोत्रं संपूर्णम् ॥७॥ नाअथश्रीकल्याणमन्दिरस्तोत्रंप्रारच्यते॥
वसन्ततिलकाटत्तम् ॥ कल्याणमन्दिरमुदारमवद्यनेदि, नीतानयप्रदमनिन्दितमङ्घिपद्मम्। संसारसागरनिमजदशेषजन्तु-पोतायमानमनिनम्य जिनेश्वरस्य॥॥यस्य स्वयं सुरगुरुगरिमाम्वुराशेः, स्तोत्रं सुविस्तृतमतिर्न विजुर्वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org