________________
( १७५) मनाद-माजौ बलं बलवतामपि नूपतीनाम्। उद्यदिवाकरमयूखशिखापवि, त्वत्कीर्तनात्तम श्वाशु निदामुपैति ॥३७॥ कुन्ताग्रनिन्नगजशोणितवारिवाद-वेगावतारतरणातुरयोधनीमे । युके जयं विजितर्जयजेयपदा-स्त्वत्पादपङ्कजवनाश्रयिणो लनन्ते ॥ ३ए ॥ अम्नोनिधौ क्षुनितनीषनकचक्र-पाठीनपीनियदोल्बणवामवाग्नौ । रङ्गत्तरङ्गशिखरस्थितयानपात्रास्त्रासं विदाय नवतः स्मरणाद् व्रजन्ति ॥४०॥उनूतनीषणजलोदरनारजुग्नाः, शोच्यां दशामुपगताथ्युतजीविताशाः । त्वत्पादपङ्कजरजोऽमृतदिग्धदेदा, मानवन्ति मकरध्वजतुल्यरूपाः ॥ ४२ ॥ आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा, गाढं बृदनिगडकोटिनिघृष्टजवाः । त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः, सद्यः स्वयं विग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org