________________
( १७४ )
प्रहतान्धकारा, तादृकुतो ग्रद्गणस्य विकाशिनोऽपि ? ॥ ३३ ॥ श्रयोतन्मदाविलविलोलकपोलमूल--मत्तत्रमद्भ्रमरनादविट*इकोपम् । ऐरावतानमिजमु छतमापतन्तं, दृष्ट्वा जयं जवति नो नवदाश्रितानाम् ॥ ३४ ॥ निन्नेनकुम्नगल डुज्ज्वलशोणिताक्त-मुक्ताफलप्रकरनूषितभूमिभागः । ब६क्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ कल्पान्तकाल पवनोतवह्निकल्पं, दावानलं ज्वलितमुज्ज्वलमुत्फुलिङ्गम् । विश्वं जिघसुमिव संमुखमापतन्तं, त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥ रक्तेक्षणं समदकोकिलकण्ठनीलं, क्रोधो दतं फणिनमुफणमापतन्तम् । चाक्रामति क्रमयुगेन निरस्तराङ्क, -स्त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥ वल्गत्तुरङ्गगजगर्जितनी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org