________________
(१७३) सिंहासने मणिमयूखशिखाविचित्रे, वित्राजते तव वपुः कनकावदातम् । बिम्ब वियलिसदंशुलतावितानं, तुङ्गोदयाशिशिरसीव सहस्ररश्मेः॥२॥ कुन्दावदातचलचामरचारुशोनं, वित्राजते तव वपुः कलधौतकान्तम् । नद्यशाङ्कशुचिनिर्मरवारिधार-मुच्चैस्तटं सुरगिरेरिव शातकौम्नम् ॥ ३०॥ त्रत्रयं तव विनाति शशाङ्ककान्त-मुच्चैः स्थितं स्थगितनानुकरप्रतापम् । मुक्ताफलप्रकरजालविटशोनं, प्रख्यापयत्रिजगतः परमेश्वरत्वम् ॥३१॥ नन्निदमेनवपङ्कजपुञ्जकान्ति-पयुलसन्नखमयूखशिखानिरामौ । पादौ पदानि तव यत्र जिनेन्! धत्तः,पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥इत्थं यथा तव विनूतिरनूजिनेन्न!, धर्मोपदेशनविधी न तथा परस्य । याकू प्रना दिनकृतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org