________________
(१७) विदितयोगमनेकमेकं, झानस्वरूपममलं प्रवदन्ति सन्तः॥२४॥ बुधस्त्वमेव विबुधार्चितबुध्विोधात्, त्वं शङ्करोऽसि जुवनत्रयशङ्करत्वात् । धातासि धीर! शिवमार्गविधेर्विधानात् , व्यक्तं त्वमेव नगवन् ! पुरुषोत्तमोऽसि ॥ ३५॥ तुल्यं नमस्त्रिनुवनार्तिहराय नाथ!, तुभ्यं नमः दितितलामलनूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय, तुभ्यं नमो जिन! नवोदधिशोषणाय ॥२६॥ को विस्मयोऽत्र ? यदि नाम गुणैरशेषै-स्त्वं संश्रितो निरवकाशतया मुनीश!। दोषैरुपात्तविविधाश्रययजातगर्वैः, स्वप्नान्तरेऽपि न कदाचिदपीदितोऽसि ॥ २७॥ उच्चैरशोकतरुसंश्रितमुन्मयूख-मानाति रूपममलं नवतो नितान्तम् । स्पष्टोलसत्किरणमस्ततमोवितानं, बिम्बं रवेरिव पयोधरपार्श्ववति॥श्न॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org