________________
( १७१) विनाति कृतावकाशं, नैवं तथा हरिदरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्त्वं, नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं दरिहरादय एव दृष्टा, दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीदितेन नवता नुवि येन नान्यः,कश्चिन्मनो दरति नाथ! नवान्तरेऽपि ॥३१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्, नान्या सुतं त्वउपमं जननी प्रसूता। सर्वा दिशो दधति नानि सहस्ररश्मि, प्राच्येव दिग्जनयति स्फुरदंशुजालम् ॥ १२॥ त्वामामनन्ति मुनयः परमं पुमांस-मादित्यवर्णममलं तमसः पुरस्तात्। त्वामेव सम्यगुपलन्य जयन्ति मृत्यु,नान्यः शिवः शिवपदस्य मुनीन्छ! पन्थाः॥२३॥ त्वामव्ययं विनुमचिन्त्यमसंख्यमाद्यं, ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org