________________
-
-
( १५७) ववगयमगुलनावे, तेऽदं विनलतवनिम्मलसहावे । निरुवममहप्पनावे, थोसामि सुदिठसठनावे॥॥गादा ॥सबउरकप्पसंतीणं, सबपावप्पसंतिणं । सया अजियसंतीणं, नमो अजिअसंतिणं ॥३॥सिलोगो॥ अजियजिण! सुहप्पवत्तणं,तव पुरिसुत्तम! नामकित्तणं । तह य विश्मईप्पवत्तणं, तव य जिणुत्तम! संति ! कित्तणं ॥४॥मागदिया ॥ किरिाविदिसंचिकम्मकिलेसविमुकयरं, अजिथं निचिशं च गुणेहिं महामुणिसिगियं। अजिअस्स य संति महामुहिणोवि अ संतिकरं, सययं मम निबुझकारणयं च नमसणयं ॥५॥ आलिंगणय पुरिसा!ज उस्कवारणं,ज अ विमग्गद सुरककारणं । अजिअं संतिं च नावडे, अजयकरे सरणं पवजाहा॥६॥ १ मईपवत्तणं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org