________________
(१५७) मागदिश्रा ॥ अरइरतिमिरविरहिअमुवरयजरमरणं, सुरअसुरगरुलजुयगवश्पययपणिवश्लं । अजिअमदमविअ सुनयनयनिनणमन्नयकरं, सरणमुवसरिअनुविदिविजमदिशं सययमुवणमे॥७॥संगययं ॥ तं च जिणुत्तममुत्तमनित्तमसत्तधरं, अजावमद्दवखंतिविमुत्तिसमादिनिहिं। संतिकरं पणमामि दमुत्तमतित्थयरं, संतिमुंणी मम संति समादिवरं दिसन ॥ ७ ॥ सोवाणयासावत्थिपुवपत्थिवं च वरदस्थिमत्थयपसत्यविबिन्नसंथिअं थिरसरिजवळ मयगललीलायमाणवरगंधहत्थिपत्थाणपस्थियंसंथवारिहं,हत्यिहत्थवाडं धंतकणगरुअगनिरुवहयपिंजरं पवरलकणोवचित्रसोमचारुरूवं, सुश्सुहमणानिरामपरमरमणिकावरदेवउंउदिनिनायमहुरयरसुदगिरं
१ संतियर. २ संतिमुणि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org