________________
(१५) तिविपि दारं, असणं, खाइम, साइमं अन्नत्थणानोगेणं, सहसागारेणं, पारिहावणियागारेणं, मदत्तरागारेणं, सबसमादिवत्तियागारेणं ॥ पाणदार पोरिसिं, साढपोरिसिं, मुहिसदिअं, पच्चकाइ अन्नत्थणानोगेणं, सदसागारेणं, पन्नकालेणं, दिसामोदेणं, साहुवयणेणं, महत्तरागारेणं सबसमादिवत्तियागारेणं ॥ पाणस्स लेवेण वा, अलेवेण वा, अजेण वा, बहुलेवेण वा, ससित्थेण वा असित्येण वा वोसिर॥ इति तिविदार नपवासनु पच्चरकाण॥५॥
॥बहुं चनविहार उपवासद् ॥ ॥ सूरे नग्गए अन्नत्त पञ्चकाइ चविपि आदारं, असणं, पाणं, खाइम, साइमं, अन्नत्थणानोगेणं, सदसागारेणं, पारिछावणियागारेणं, महत्तरागारेणं, स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org