________________
( १०६ ) बसमाहिवत्तियागारेणं वो सिरइ ॥ इति चडविहार उपवासनुं ॥ ५ ॥
॥ अथ सांकनां पच्चरकाण ॥
|| तिहां प्रथम बीयासणं, एकासणं, प्रायं बिल, तिविहार उपवास ने बह जो करे तो तेथे पाणहारनुं पञ्चरकाण कखुं ते यावी रीते
!! पाणदार दिवसचरिमं पच्चकाइ ॥ अन्नत्यणानोगेणं, सहसागारेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं वोसिरइ ॥ इति ॥ ६० ॥
5
|| बीजुं चविहारनुं पञ्चकाण ॥ || दिवसचरिमं पच्चकाइ च विदंपि आदारं असणं, पाणं, खाइमं, साइमं ॥ अन्नत्यणानोगेणं, सहसागारेणं, महत्तरागारेणं, सवसमाहिवत्तियागारेणं वोसिरइ ॥ इति ॥ ६१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org