________________
( १०४) सहसागारेणं, पबन्नकालेणं, दिसामोदेणं, साहुवयणेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं ॥ आयंबिलं पञ्चरका ॥
अन्नत्थणानोगेणं, सदसागारेणं, लेवालेवेणं, गिदत्यसंसहेणं, नस्कित्तविवेगेणं,पारिहावणियागारेणं, महत्तरागारेणं, सबसमादिवत्तियागारेणं ॥ एगासणं पञ्चम्काइ तिविपि आदारं, असणं, खाश्मं, साइमं अन्नत्थणानोगेणं, सहसागारेणं, सागारिआगारेणं,आउंटणपसारेणं, गुरुअब्नुहाणेणं, पारिहावणियागारेणं, मदत्तरागारेणं, सवसमादिवत्तियागारेणं ॥ पाणस्स लेवेण वा, अलेवेण वा अन्वेण वा, बहुलेवेण वा, ससित्थेण वा, असित्येण वा वोसिर ॥ इति आयंबिल, पञ्चकाण ॥ ५॥
॥ पांचमुं तिविहारउपवासवें ॥ ॥ सूरेनग्गए, अब्नत्त पञ्चरका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org