SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ भूमिका २ लघुत्रिषष्टिचरित्रम् ( अमुद्रितम् ) । मकौमुदी चन्द्रप्रभेत्यपरनानी १७५८ तमे प्रमिते वर्षे प्रणीता । * ४ सिद्धज्ञानम् । ३ तत्परम्परा चैवम् "श्रीमद' तपा' गणपतिर्यतिमार्गधीरः, श्रीहीरहीरविजयो जयवान् बभूव । यः प्रत्यबूबुधदकब्बर राजराज्यं, वाक्यैः सुधातिमधुरैर्यवनाविराजम् ॥ १२ ॥ · श्रीवाचकाः कनकतो विजया बभूवु-विद्यानवद्ययशसो भुवि तद्विनेयाः । तेषां सुशीलविजयाः कवयो विनेयाः, शिष्यौ बभूवतुरतुल्यमती तदीयौ ॥ १३ ॥ आद्यः श्रीकमलादिमश्च विजयस्तस्यानुजन्मा बुधः श्रीसिद्धेर्विजयोत्र तौ मम गुरोर्दीक्षाऽनुशिक्षा गुरू । श्रीसम्मानकनाम्नि धानि महसो द्रने विजित्य क्षणा लुम्पाकेन्द्रगणान् जयश्रियमम् सम्प्रापतुर्विश्रुताम् ॥ १४ ॥ यः पदतर्कवितर्ककर्कश मतिः साहित्य सिद्धान्तवित् प्राणक्षितिपः कृपादिविजयः प्राज्ञो विनेयस्तयोः । तरपादाम्बुजभृङ्गमेघविजयोपाध्याय लब्धात्मना ग्रन्थो मे महीधरावधिरयं सिद्धिश्रियै नन्दतात् ॥ १५ ॥ १ एतग्रन्थस्यैका हस्तलिखिता प्रतिः पुण्यपत्तनस्थ प्राच्यविद्या संशोधनमन्दिरे समस्ति । तत्र प्रारम्भ एवम् -- "महोपाध्याय श्रीश्री १०८ श्रीश्री मेघविजयगणि । तत् शिष्यपण्डित श्री ५ श्री मेरुविजयगणिगुरुभ्यो नमः ॥ सरस्वत्यै नमः ॥ श्रीनामेयजिनो जीया (तू), कल्याणश्रीनिकेतनम् । वसुधायादिक्षु रसः शिश्राय पारणे ॥ १ ॥" अन्ते निम्नलिखित उल्लेख: Jain Education International " तद्राज्ये जयशालिनि जज्ञे श्रीसद्गुरोः कृपाविजयात् । श्री विजयप्रभु (भ) सूरेरवाप्तवाचकपदः स मुनिः ॥ २० ॥ श्रीमेघविजयनामा विनय विलासं लघुत्रिषष्टीयम् । चक्रे कोष्टागारिकवनराजाभ्यर्थनायोगात् ॥ २१ ॥” तगुरुपरम्परा चैवम् । " रेजे राजाधिराजा अकबरयवनाधीश्वरः पातिसाहि यस्तं स्वस्तिप्रशस्त्या वचनरचनयाऽबूबुधद् धर्ममार्गम् । श्रीसूरिभूरिकीर्तिश्रमणगणतपाह्वान भूपस्वरूपः श्रीमान् श्रीहीरपूर्वो विजयपदधरः श्रीधराभ्यर्चनीयः ॥ २२ ॥ कनकविजयनामा वाचकः प्रौढधामा -ऽप्यभवदिह विनेयः श्रेयसामेकमात्रम् । तदनु विशदशीलः शीलनामा कवीन्दु - स्त्रितयमपि तदन्तेवासिनां प्रादुरास ॥ २३ ॥ कमलविजयनामा यो द्वितीयश्च सिद्धे, विजय इति तृतीयश्चारुचारित्रपूर्वः । प्रशमसमयसिन्धुः सिन्धुरस्तर्ककेषु, समजनि जनितश्रीर्वाचकोऽस्मिन् गणेऽपि ॥ २४ ॥ श्रीकृपाविजयनामकवीन्द्राः सान्द्रचान्द्रमहसो यशसा ते । I तद्विनेयनयवाग्विनया ज्योतिर्ममोजेत (?) पवित्र चरित्रम् ॥ २५ ॥” २५ २ इदं व्याकरणं मुद्रापितं श्रीजैन श्रेयस्करमण्डलेन । * एतचिह्नेन सूच्यते यदुतैत हुन्थनामादिनिर्देशोऽकारि मया मुनिश्रीविचक्षणविजय निवेदनाधारेण । एतेषातोsहणी बर्ते । For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy