SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-युगलम् । भक्तामरस्तोत्रम्। कल्याणमन्दिरस्तोत्रम् । जिनतुल्यपुत्रजनयित्री नान्या माता- चामरप्रातिहार्यनिरूपणम्स्त्रीणां शतानि शतशो जनयन्ति पुत्रान् स्वामिन् ! सुदूरमवनम्य समुत्पतन्तो नान्या सुतं त्वदुपमं जननी प्रसूता। ___ मन्ये वदन्ति शुचयः सुरचामरौघाः। सर्वा दिशो दधति भानि सहस्ररश्मि ये ऽसै नतिं विदधते मुनिपुङ्गवाय प्राच्येव दिग् जनयति स्फुरदंशुजालम् २२ ते नूनमूर्ध्वगतयः खलु शुद्धभावाः ॥२२॥ प्रभोः परमपुंस्त्वम्-- सिंहासनव्यावर्णनम्त्वामामनन्ति मुनयः परमं पुमांस श्यामं गभीरगिरमुज्वलहेमरत्नमादित्यवर्णममलं तमसः परस्तात् ।। सिंहासनस्थमिह भव्यशिखण्डिनस्त्वाम् । त्वामेव सम्यगुपलभ्य जयन्ति मृत्यु | आलोकयन्ति रभसेन नदन्तमुच्चैनान्यः शिवः शिवपदस्य मुनीन्द्र पन्थाः २३ थामीकराद्रिशिरसीव नवाम्बुवाहम् ॥२३॥ प्रभो नामिधानदर्शनम्त्वामव्ययं विमुमचिन्त्यमसङ्ख्यमाचं भामण्डलवर्णनम्ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । उद्गच्छता तव शितिद्युतिमण्डलेन योगीश्वरं विदितयोगमनेकमेकं लुप्तच्छदच्छविरशोकतरुर्बभूव । ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ॥ २४ ।। सानिध्यतोऽपि यदिवा तव वीतराग! प्रभोर्बुद्धादिख्यापनम् नीरागतां व्रजति को न सचेतनोऽपि ॥२४॥ बुद्धस्त्वमेव विषुधौर्चितबुद्धिबोधात् देवदुन्दुभेनिवेदनम् त्वं शहरोऽसि भुवनत्रयशकस्त्वान् । | भो भो प्रमादमवधूम भजध्वमेनधाताऽसि धीर! शिक्मार्गविधेर्विधानाद् ___ मागत्य निर्वृतिपुरी प्रति सार्थवाहम् । व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥२५॥ एतनिवेदयति देव ! जगत्रयाय जिनाय निर्णयात्मकः प्रणामः मन्ये नदन्नभिनभः सुरदुन्दुभिस्ते ॥ २५ ॥ तुभ्यं नमत्रिभुवनार्तिहराय नाथ ! छत्रत्रयीवर्णनम्तुभ्यं नमः क्षितितलामलभूषणाय । | उदयोतितेषु भवता भवनेष नाश! तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन! भवोदधिशोषणाय ॥२६॥ तारान्वितो विधुरयं 'विहिताधिकारः । मुक्ताकलापकलितोच्सितातपत्र१'सर्वादिशो' इत्यपि सम्भवति । व्याजात् त्रिधा धृतचतुर्भुवयोतः ॥२६॥ २ 'पुरस्तात्' इति पाठान्तरम् । ३. धार्चित! बुद्धिः' इत्यपि पदच्छेदः । , 'विहताधिकारः' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy