SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-युगलम् । भक्तामरस्तोत्रम् । कल्याणमन्दिरस्तोत्रम् ।। पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः विध्यापिता हुतभुजः पयसाऽथ येन क्षारं जलं जलनिधे रसितुं क इच्छेत् ? ११ पीतं न किं तदपि दुर्धरवाडवेन? ॥११॥ प्रभो रूपातिशयःयैः शान्तरागरुचिभिः परमाणुभिस्त्वं | गरिष्ठस्वामिनः प्रभावःनिर्मापितत्रिभुवनैकललामभूत ! । खामिन्ननल्पगरिमाणमपि प्रपन्ना | स्त्वां जन्तवः कथमहो हृदये दधानाः । तावन्त एव खलु तेऽप्यणवः पृथिव्यां । | जन्मोदधिं लघु तरन्त्यतिलाघवेन यत् ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ | चिन्त्यो न हन्त महतां यदिवा प्रभावः १२ जिनमुखवर्णनम् नाथस्य निषत्वम्वकं व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । क्रोधस्त्वया यदि विभो ! प्रथमं निरस्तो विम्बं कलङ्कमलिनं क निशाकरस्य ___ध्वस्तास्तदा वत कथं किल कर्मचौराः । - यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ प्लोषत्यमुत्र यदिवा शिशिराऽपि लोके नीलद्रुमाणि विपिनानि न किं हिमानी? १३ प्रभोर्गुणसम्पद् योगिध्येयत्वं जिनस्वरूपस्यसम्पूर्णमण्डलशशाङ्ककलाकलाप__ शुभ्रा गुणास्त्रिभुवनं तव लश्यन्ति । त्वां योगिनो जिन! सदा परमात्मरूपये संश्रितास्त्रिजगदीश्वर! नाथमेकं मन्वेषयन्ति हृदयाम्बुजकोशदेशे। कस्तान निवारयति सञ्चरतो यथेष्टम् ॥१४॥ पूतस्य निर्मलरुचेर्यदिवा किमन्य- .. निर्विकारमनस्कत्वं प्रभोः दक्षस्य सम्भवि पदं ननु कर्णिकायाः ? १४ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि- जिनध्यातॄणां जिनसदृशत्वम् नीतं मनागपि मनो न विकारमार्गम् । ध्यानाजिनेश! भवतो भविनः क्षणेन कल्पान्तकालमरुता चलिताचलेन देहं विहाय परमात्मदशां व्रजन्ति । किं मन्दरादिशिखरं चलितं कदाचित् ? १५ तीवानलादुपलभावमपास्य लोके. जिनस्य दीपकाद् वैशिष्ट्यम् । चामीकरत्वमचिरादिव धातुभेदाः ॥१५॥ निर्धमवर्तिरपवर्जिततैलपूरः .. जिनध्यातॄणामशरीरित्वभवनम्___ कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । अन्तः सदैव जिन! यस विभाव्यसे त्वं गम्यो न जातु मरुतां चलिताचलानां भव्यैः कथं तदपि नाशयसे शरीरम् । दीपोऽपरस्त्वमसि नाथ! जगत्प्रकाशः १६. एतत् स्वरूपमथ मध्यविवर्तिनो हि .. राग ! रुचिभिः' इत्यपि पदच्छेदः । यद् विग्रहं प्रशमयन्ति महानुभावाः ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy