SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ स्तोत्र-युगलम् । भक्तामरस्तोत्रम् । कल्याणमन्दिरस्तोत्रम् । पूर्वोक्तदृढीकरणम् | पूर्वोक्तेः समर्थनम्अल्पश्रुतं श्रुतवतां परिहासधाम ये योगिनामपि न यान्ति गुणास्तवेश ! त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । __ वक्तुं कथं भवति तेषु ममावकाशः? । यत् कोकिलः किल मधौ मधुरं विरौति | जाता तदेवमसमीक्षितकारितेयं तचारुचूतकलिकानिकरैकहेतुः॥६॥ जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ॥६॥ जिनस्तवेन पापक्षयः भगवन्नामग्रहणस्य माहात्म्यम्त्वत्संस्तवेन भवसन्ततिसन्निवद्धं आस्तामचिन्त्यमहिमा जिन! संस्तवस्ते पापं क्षणात् क्षयमुपैति शरीरभाजाम् । , नामापि पाति भवतो भवतो जगन्ति । आक्रान्तलोकमलिनीलमशेषमाशु तीव्रातपोपहतपान्थजनान् निदाघे सूर्याशुभिन्नमिव शावरमन्धकारम् ॥ ७॥ प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥७॥ स्तुतिकरणे प्रभोरेव प्रभावः भगवद्ध्यानमाहात्म्यम्-- मत्वेति नाथ! तव संस्तवनं मयेद हृद्वर्तिनि त्वयि विभो! शिथिलीभवन्ति ___ मारभ्यते तनुधियाऽपि तव प्रभावात् । ___ जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । चेतो हरिष्यति सतां नलिनीदलेषु | सद्यो भुजङ्गममया इव मध्यभाग.. मुक्ताफलद्युतिमुपैति ननूदविन्दुः ॥ ८॥ | मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८॥ प्रभोः कथायाः पापापहत्वम्आस्तां तव स्तवनमस्तसमस्तदोषं स्वामिदर्शनमाहात्म्यम्.. त्वत्सङ्कथापि जगतां दुरितानि हन्ति । मुच्यन्त एवं मनुजाः सहसा जिनेन्द्र! दूरे सहस्रकिरणः कुरुते प्रभैव - रौद्रैरुपद्रवशतैस्त्वयि वीक्षितेऽपि । पद्माकरेषु जलजानि विकासभाजि ॥९॥ गोस्वामिनि स्फुरिततेजसि दृष्टमात्रे प्रभुगुणस्तोतुर्भावि प्रभुत्वम् चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥ नात्यद्भुतं भुवनभूषणभूत ! नाथ! . | पूर्वोक्तेः स्पष्टीकरणम् भूतैर्गुणैर्भुवि भवन्तमभिष्टुवन्तः। त्वं तारको जिन! कथं भविनां त एव तुल्या भवन्ति भवतो ननु तेन किंवा त्यामुद्वहन्ति हृदयेन यदुत्तरन्तः । __भूत्याश्रितं य इह नात्मसमं करोति?॥१०॥ यद्वा दृतिस्तरति यजलमेष नूनजिनं दृष्ट्वा नान्यत्र सन्तोषः मन्तर्गतस्य मरुतः स किलानुभावः ॥१०॥ दृष्ट्वा भवन्तमनिमेषविलोकनीयं स्वामिनो नीरागत्वम्नान्यत्र तोषमुपयाति जनस्य चक्षुः। यस्मिन् हरप्रभृतयोऽपि हतप्रभावाः भूषण ! भूतनाथ !' इत्यपि पदच्छेदः। सोऽपि त्वया रतिपतिः क्षपितः क्षणेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003015
Book TitleBhaktamara Kalyanmandir Namiun Stotratrayam
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages408
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy