________________
प्रकाशः ]
तदसंभाव्यं महदाश्चर्यं विमृश्य तत्प्रभुप्रभावाविर्भावचमत्कृतचित्तस्तत्पदयोर्निपत्य स्वं मोचयितुमत्यर्थं समभ्यर्थयन् नृपेण तथा कारिते स सभक्तिकं विज्ञपयामास । भवतः साम्राज्यदाने निमित्तमात्रोऽहं तव प्रभावादालेख्यरूपाणि सचेतनीभूयेत्थं निदेशवशंवदानि भवन्ति तत्र प्राक्कृतान्येव कर्माणि कारणमत एव भवान्पुण्यसार इति सान्वयनामा ॥ इति पुण्यसारमबन्धः ।
प्रकीर्णक प्रबन्धाः ।
१० अथ पुरा कुसुमपुरे नन्दिवर्धननामा राजकुमारः छत्रधरेण सम देशान्तरविलोकनकुतकी पितरावनापृच्छय यदृच्छया गच्छन् प्रत्यूषकाले कापि पुरे प्राप्तस्तत्राऽपुत्रिणि नृपतौ पञ्चत्वमुपागते सति सचिवैरभिषिक्तः पट्टहस्ती निखिलेऽपि नगरे यदृच्छया बभ्राम । तत्रागतनृपकुमारमासनमपि दुःस्वनमिव विस्मृत्य परं छत्रघरमभ्यषिञ्चत् । स च तत्प्रधानैर्महता महोत्सवेन पुरं प्रवेश्यमानो राजा कुमारमपि तयैव महत्या प्रतिपत्त्या सह गृहीत्वा सौधं गतः । अहं राजलोकस्वामी त्वं तु ममेत्युचितैरुपचार वचनैस्तमन्तरितमेवमारराधे । स तु राजा राजगुणानामन निरवधिदुर्मेधा वर्णाश्रमपालनानभिज्ञो यथायथा प्रजापीडनपरः साम्राज्यं कुरुते तथा तथा पशुपतिमूर्ध्ना विधृतराजेव स कुमारः प्रतिदिनं हीयते । कस्मिन्नप्यवसरे तं तथास्थितं कुमारं स नृपतिस्तत्तनुताहेतुं पृच्छन् दुर्मेधतया प्रजाः पीडयसि तेनात्यन्तमनौचित्येन कृशतामावहामि । ४) वासो जडाण मज्झे दोजीहा सामिसवणपैडिलग्गा । जीविज्जइ "तं लाहो झीणिते विम्हउँ कीस ||
Jain Education International
१८३
१ प्राक्तनानि * पुण्यसार प्रबन्धोयं पुस्तकान्तरे नोपलभ्यते इति डा. भाउदाजीना लिखितम् २ एव रुरोध ९ ३ पालनपरिश्रमानभिज्ञः b x बासो जडानां मध्ये द्विजिव्हा: स्वामिश्रवणप्रतिलग्नाः । जीव्यते यत्तत् लाभः क्षीणत्वे विस्मयः कीदृशः ॥ ४ भवण a ५ जीवज्जइ जइ ९ ६ हाणन्ते विह्निउ
For Private & Personal Use Only
www.jainelibrary.org