________________
प्रकाशः ]
कुमारपालप्रबन्धः ।
१६
५३ मन्त्रिणस्तु जन्मवार्ता चैवं । कदाचिच्छीमत्पत्तने भट्टारकश्रीहरिभद्रसूरिभिर्व्याख्यानावसरे कुमारदेव्यभिधाना काचिद्विघवातीव रूपवती मुहुर्मुहुर्निरीक्ष्यमाणा तत्र स्थितस्याशराजमन्त्रिणश्चित्तमाचकर्ष । तद्विसर्जनानन्तरं मन्त्रिणानुयुक्ता गुरव इष्टदेवतादेशादमुष्याः कुक्षौ सूर्याचन्द्रमसोर्भाविनमवतारं पश्यामः, तत्सामुद्रिकानि भूयो भूयो विलोकितवन्त इति प्रभोर्विज्ञाततत्त्वः स तामपहृत्य निजां प्रेयसीं कृतवान् । क्रमात्तस्या उदरेऽवतीर्णौ तावेव ज्योतिष्केन्द्राविव वस्तुपालतेजःपालाभिधानौ सचिवावभूतां ।
५४ अथान्यदा श्रीवीरधवलदेवेन निजव्यापारभारायाभ्यर्ध्यमानः प्राक् स्वसौधे तं सपत्नीकं भोजयित्वानुपमा राजपत्न्यै श्रीजयतलदेव्यै निजं कर्पूरमयताडङ्कयुग्मं कर्पूरमयं मुक्ताभिः सुवर्णमयमण्यन्तरिताभिर्निष्पनमेकावलीहारं सा प्राभृतीचकार, मन्त्रिणः प्राभृतमुपढौकितं निषिध्य निजं व्यापारं समार्पयते । यत्तवेदानीं वर्तमानं वित्तं तत्ते कुपितोऽपि प्रतीतिपूर्वं पुनरेवै ददामीति, अक्षरपत्रान्तरस्थबन्धपूर्वकं श्रीतेजःपालाय व्यापारसम्बन्धिनं पञ्चाङ्गप्रसादं ददौ ।
३४) अकरात्कुरुते कोशमवधाद्देशरक्षणम् । देशवृद्धिमयुद्धाच्च स मन्त्री बुद्धिमांश्च सः ॥
निखिलनीतिशास्त्रोपनिषन्निषण्णधीः स्वस्वामिनं वर्धयन् भानूदये कालपूजया विधिवच्छ्रीजिनमर्चित्वा गुरूणां चन्दनकर्पूरपूजानन्तरं द्वादशावर्त्तवन्दनदानादनु यथावसरप्रत्याख्यानपूर्वमपूर्वमेकैकं श्लोकं गुरोरध्येति । मन्त्रावसरानन्तरं सद्यस्करसवतीपाकभोजनानन्तरं, मूञ्जालनामा महोपासकस्तदङ्गलेखकोऽवसरे रहसि पप्रच्छ । स्वामिनाहर्मुखे शीतान
१ समर्पयन् H C २ यत्तावकादीनां b यन्मवेदानीं P ३ पुनरेवाददामि P ४ पात्रान्तरसम्बन्ध P५ भूमि C ६ वन्दन P
२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org