SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ मुजराजप्रबन्धः ५७ शरप्रहारः श्रेयान्। किं वाऽवबुध्य महाप्रदतः प्रहार इति तद्वाक्यान्ते सच्छिद्रान्वेषी प्रेतः तन्निःसीमसाहसेन परितुष्टो वरं वृणु । इत्यभिहितो मम बाणः क्षितौ मा पतत्विति याचिते भूयोपि वरं वृणु । इति श्रुत्वा मडुजयोः सर्वापि लक्ष्मीः स्वाधीनेति। तत्साहसचमत्कृतः स प्रेत इत्याह । त्वया मालवमण्डले गन्तव्यमिति । तत्र श्रीमुअराजा संनिहितविनाशस्तथापि तत्र त्वया गन्तव्यमेव तत्र तवान्वये राज्यं भविष्यतीति तत्प्रेषितस्तत्र गत्वा श्रीमुअराज्ञः संपदः पदं कमपि जनपदमवाप्य पुनरुत्कटतया श्रीमुञ्चेन निगृहीतनेत्रः काष्टपञ्जरनियन्त्रितो भोजं सुतमजीजनत् । सोऽभ्यस्तसमस्तराजशास्त्रः षट्त्रिंशदायुधान्यधीत्य द्वासप्ततिकलाकृपारपारंगमः समस्तलक्षणलक्षितो ववृधे । तजन्मान जातकविदा केनापि नैमित्तिकेन जातक समर्पितं॥ पञ्चाशत्पञ्चवर्षाणि मासाः सप्त दिनत्रयम् । भोक्तव्यं भोजराजेन सगौडं दक्षिणापथम् ॥ १ ॥ इति श्लोकार्थमवगम्यास्मिन्सति मत्सूनो राज्यं १A 0 अवबुध्यपत्प्रदत्त. B अवबुध्धति मत्, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy