SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः खमनुभवन्कस्यामपि योषित्यनुरक्ताश्वीरकल्लाभिधकरभमधिरुह्य द्वादशयोजनीं निशि प्रयाति प्र स्यायाति च तया समं विश्लेषे जाते इमं दोधकमप्रैषीत् ॥ मैं पडला बोरडी पेक्खिसि न गम्मारि । असाढि घण गज्जीइं चिक्खिलि होसेऽवारि ॥ १ ॥ तं सन्धलनामानं भ्रातरमुत्कटतयाज्ञा भङ्गकारिण स्वदेशान्निर्वास्य सुचिरं राज्यं चकार । स सीन्धलो गूर्जरदेशे समागत्य काश- हदनगरसन्निधौ निजां पल्लीं निवेश्य दीपोत्सवे रात्रौ मृगयां कर्तुं प्रयातः । चौरवधभूमेः सन्निधौ शूकरं चरन्तमालोक्य शूलिकायाः पतितं चौरशबमजाजन् जानुनाधो विधाय यावत्प्रतिकिरि शरं सज्जीकुरुते तावत्तेन शबेन संकेतितः । ततस्तं करपर्शान्निवार्य शूकरं तं शरेण विदार्य यावदाकर्षति तावत्स शवोऽहास पूर्वमुत्तिष्ठन् सन्धलेन प्रोचे तव संकेतकाले शूकरे ५६ ● हे मुअ स्वजिता दवरकी [रज्जुः] प्रेदासेन तां हे जान्म आषाढीयो बनो गीत पिच्छना सूर्भविष्यत्यधुना । इत्यन्योक्तयो पालम्भेनाक्रतू । त्वद्विरहजन्याश्रुधाराभिः पङ्गिलायां भुवि कथ मागमिष्यसीति दिकूः ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy