SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः १९ रुद्धं। वर्ष १३ मास १ दिन २४ राज्यं कृतं ॥ सं० १०६५ आश्विनशुदि ६ भौमे ज्येष्ठानक्षत्रे मिथुनलग्ने श्रीवल्लभराजदेवो राज्ये उपविष्टः। अस्य राज्ञो मालवकदेशे धाराप्राकारं वेष्टयित्वा शीलीरोगेण विपत्तिः संजाता। अस्य राजदमनशंकर इति तथा जगझंपण इति बिरुदद्वयं संजातं। सं० १.०६५ चैत्रशुदि ५ निरुद्धं मास, ५ दिन २९ अनेन राज्ञा राज्यं कृतं ॥ सं० १०६५चैत्रशुदि ६ गुरौ, उत्तराषाढनक्षत्रे मकरलग्ने ताता दुर्लभराजनामा राज्येऽभिषिक्तः। अनेन सप्तभूमिधवलगृहकरणं व्ययकरणहस्तिशाला५टिकागृहसहितं कारितं ॥ स्वभ्रातृवल्लभराजश्रेयसे मदनशंकरप्रासादः कारितस्तथा दुर्लभसरः कारयांचवे ॥ एवं १२ वर्ष राज्यं कृतं ॥ तदनु सं० १०७७ ज्येष्टसुदि १२ भौमे अश्विनीनक्षत्रे मकर लग्ने श्रीभीमाभिधानं मातुः सुतं राज्येभिषिच्य स्वयं तीर्थोपासनवासनया वाणारसी प्रति प्रतिठासुलिवकमण्डलं प्राप्य तन्महाराजश्रीमुञ्जन छत्र वामरादिराजाचिन्हानि विमुच्य कार्पटिकवे १) यियामुः *याई कपायवान चरतीति काठिकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy