SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ४८ प्रबन्धचिन्तामणिः स्नाता प्रावृषि वारिवाहसलिलैः संरूढदूर्वाङ्कुरव्याजेनात्तकुशाः प्राणालसलिलैर्दत्वा निवापाञ्जलीन् ॥ प्रासादास्तव विद्विषां परिपतत्कुड्यस्थापिण्डच्छलाकुर्वन्ति प्रतिवासरं निजपतिप्रेताय पिण्डक्रियाम्॥४ इत्थं तेन राज्ञा पञ्चपञ्चाशद्वर्षाणि निःकण्टकं साम्राज्यं विधाय सन्ध्यानीराजनाविधेरनन्तरं राज्ञा प्रसादीकृतं ताम्बूलं वण्ठेन करतलाभ्यामादाय तत्र कमिदर्शनात्तत्स्वरूपमवगम्य वैराग्यात्संन्यासाङ्गीकारपूर्वं च दक्षिणचरणाङ्गष्टे वन्हियोजना पूर्व गजदानप्रभृतीनि महादानानि ददानोष्टभिर्दिनैः ॥ उद्धूमक पदलग्नमग्निमेकं विषे विनयैकवश्यः ॥ प्रतापिनोऽन्यस्य कथैव का यद्विभेद भानोरपि मण्डलं यः ॥ १ ॥ इत्यादिभिः स्तुतिभिः स्तूयमानो दिवमारुरोह ॥ अथसं. १०५० (५२) श्रावणसुदि ११ शुक्रे पुष्यनक्षत्रे वृषलग्ने श्रीचामुण्डराजो राज्ये उपाविशत् । अनेन श्रीपत्तने चन्दनाथदेव, चाचिणेश्वरदेव प्रसादौ कारितौ ॥ सं० १० ५५ अश्विनादि ५ सोमे नि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy