SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः पेणैव पुरतो व्रजेति यदा युद्धं विधेहीस्यभिहितेऽन्तरा धर्मान्तरायमुदितमवणम्य तं वृत्तान्तं नितान्तं श्रीभीमराजाय समाविश्य कार्पटिकवेषेण तीर्थे गत्वा परलोकं साधयामास । ततः प्रभृति मालविकराजर्भिः सह गुर्जरनृपतीनां मूलविरोधःसंवृत्तः।। अथ प्रस्तावायातं मालवकर्मण्डनमुञ्जराजचरित मेवम् ॥ १० मालवकराझा. २ B C मालवकमण्डलपण्डन. ३ 0 तताप्रति मानवकं रामचरितयेकं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy