SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४६ प्रबन्धचिन्तामणिः व्र्व्याड्रियमाणा सा कमलता घोरान्धकारनिरुद्धनयनमार्ग प्रासादस्तम्भान्तरितं फुलडाभिधानं पशुपालमज्ञातवृत्या तमेव वृत्त्वा तदनन्तरं कतिपयैर्वर्वैः प्रधानवरेभ्य उपढौक्यमाना पतिव्रताव्रतनिर्वहणाय पितरावनुज्ञाप्य निर्बन्धात्तमेवोपयेमे । तयोर्नन्दनो लापाकः स कच्छदेशाधिपतिः प्रसादितयशोराजवरप्रसादात्सर्वतोप्यजेयः । एकादशकृत्वस्त्रासितश्रीमूलराजसैन्यः । कस्मिन्नप्यवसरे कपिलकोटिदुर्गे स्थित एव राज्ञा लापाकः स्वयं निरुद्धः । तदनु स लक्षः क्वाप्यवस्कन्ददानाय प्रहितं निर्व्यूढसाहसं माहेचाभिधं भृत्यमागच्छन्तमियेष । तत्स्वरूपमवधार्य श्री मूलराजेन तदागमनमार्गेषु निरुद्वेषु स समाप्त कार्यस्तत्रागच्छन् शस्त्रं त्यजेति राजपुरुबैरुक्तः स्वामिकार्यसमर्थनाय तथैव कृत्वा समरसजं लापाकमुपेत्य प्राणंसीत् । अथ संग्रामावसरे ॥ ऊग्या ताविडं जहिं न किउ लक्खउ भणइ निघदृ || गणिया लब्भइ दीहडा के दहक अहवा अर्द्ध ॥ १ ॥ १ येनोद्यता सतातापितो न कृतः । नार्ह लो निकृष्टो भय्यते । गणिता लभ्यन्ते दिवसाः किं वा दश । अथवाऽष्ट || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy