SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः ४५ लोकते तावत्ताम्रशासनं ददर्श । तदनु कद्धं तपोधनं विज्ञाय तत्रागत्य नृपस्तत्सान्त्वनाय यावद्विनयवाक्यानि ब्रूते तावत्तेन मया दक्षिणपाणिनागृहीतं भवेत्ताम्रशासनं कथं त्या भवतीति वयजल्लदेवनामा निजविनेयो नृपाय समर्पितः। तेन वयजल्लदेवेन प्रतिदिनमङ्गोद्वर्तनाय जात्यघुमृणस्याष्टौ पलानि मृगमदपलचतुष्टयं कर्पूरपलमेकं द्वात्रिंश. द्वाराङ्गना ग्रामसहितं सितातपत्रं च यदा ददासि तदा चिन्तायकत्वमङ्गीकरोमीत्पभिहिते राज्ञा तसर्व प्रतिपद्य त्रिपुरुषधर्मस्थाने तपस्विभूपपदे सोऽभिषिक्तः । कंकरील इति प्रसिद्धः । इत्थं भो. गानभुञ्जानोप्यजिह्मब्रह्मचर्यानरतः। स कदाचिन्निशि मूलराजपल्या परीक्षितुमारब्धः । ताम्बूल. प्रहारेण कुष्टिनीं विधाय पुनरनुनीतो निजोदर्तनविलेपनस्नानोत्सृष्टपयःप्रक्षालनाच सज्जीचकार। अथात्रैव लाखाकोत्पत्निविप्रतिपत्तिप्रबन्धः॥ पुरा कस्मिन्नीप परमारवंशे कीर्तिराजदेशाधिपतेः सुता कामालतानानीसा बाल्ये सममालिभिःकस्यापि प्रासादस्य पुरो रममाणा वरान्वृणीतेति ताभि१ A वारजनानाससहितं २ A C D कुंकूरोल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy