SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः कथं कन्था कम्पते इति दृष्टो नृपेण सह वार्ता कर्तुमक्षमतयेह ज्वर आरोपित इत्यभिहिते पार्थिवः प्राह । यद्येतावती शक्तिर्भवतस्तदा ज्वरः किं न सर्यथा प्रहीयते इति राजादेशे ॥ उपतिष्टन्तु मे रोगा ये केचित्पूर्वसंचिताः। आनृण्ये गन्तुमिच्छामि तच्छम्भोः परमं पदम् ॥ ___ इति शिवपुराणोक्तान्यधीयनभुक्तं कर्म न क्षीयते इति जाननकथममुं विसृजामीति तेनाभिहिते त्रिपुरुषधर्मस्थानस्य चिन्तायकत्वाय नृपतिरभ्यर्थयामास । अधिकाराचिभिर्मासैर्माठापत्यानिभिर्दिनैः । शीघं नरकवाञ्छा चेदिनमेकं पुरोहितः॥ १ ॥ ___ इति स्मृतिवाक्यं जानस्तपउडुपेन संसारसागरमुत्तीर्य गोष्यदे निमजामि किमिति वचसा निषिद्धो नृपस्ताम्रशासनं मण्डकवेष्ठितं निमार्य तस्मै भिक्षागताय पत्रपुटे मोचयामास । स तदजानंस्ततः प्रत्यारनः । पुरा दत्तमार्गोपि सरस्वत्याः पूरे तदा न दीयमानमार्ग आजन्म निजदूषणानि विमृशंस्तात्कालिकभिक्षादोषपरिज्ञानाय यावद्वि १ A B ओनणे. २ । त्रिपुरुषर्मस्थापनस्थ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy