SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ वनराजादिप्रबन्धाः ३५ मास। तथा तेन धवलगृहकण्ठे कण्ठेश्वरीप्रासादश्च कारितः। गूर्जराणामिदं राज्यं वनराजात्प्रभुत्पपि - जैनैस्तु स्थापितं मन्वैस्तद्वेषी नैव नन्दति ॥ १॥ पूर्व निरुद्धं वर्ष ५९ मास २ दिन २१ श्रीवनराजेन राज्यं कृतं। श्रीवनराजस्य सर्वायुर्वर्ष १०९ मास। २ दिन २१। संवत् ८६२ वर्षे आषाढसुदि ३ गुरौ अश्विन्यां सिंहलग्ने वहमाने वनराजसुतस्य श्रीयोगराजस्य राज्याभिषेकस्तस्य त्रयः कुमाराः। अन्यस्मिन्नवसरे क्षेमराजनान्ना कुमारेण राजेति विज्ञपयांचक्रे । देशान्तरीयस्य राज्ञःप्रवहणानि वात्यावर्तेन विपर्यस्तानि । अन्यवेलाकूलेभ्यः श्रीसोमेश्वरपत्तने समागतानि । ततस्तेषु तेजस्वितुरंगमसहस्त्रं १०००तथा गजानां साईशती संख्ययापर वस्तूनि कोटिसंख्यया । एतावत्सर्व निजदेशोपरि स्वदेशमध्ये भूत्वा संचरिष्यति । यदि स्वाम्यादिशति तदा तदानीयते इति विज्ञप्तेन राज्ञा तनिषेधः कृतः । तदनन्तरं तैस्त्रिभिः कुमारै राज्ञो वयोवृद्धभावाद्वैकल्यमाकल्य तस्यामपि स्वदेश१ B साशतसंख्या A सिघटीरू ० १८ अपर. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy