SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः ददत ततस्तां भुवमावेदयामीत्यभिधाय जालिवृ क्षसमीपे गत्वा यावती भूः शशकेनोच्छासिता तावनीं भुवं दर्शयामास । तत्राणहिल्लपुरनाना नगरं निवेश्य संवत् ८०२ बर्षे वैशाखसुदि २ सोमे श्रीविक्रमार्कतस्तस्य जालितरोर्मूले ध. वलगृहं कारयित्वा राज्याभिषेकलग्ने काकरग्रामवास्तव्यां तां प्रतिपन्नभगिनीं श्रियादेवीमाहूय तया कृततिलकः श्रीवनराजो राज्याभिषेक पञ्चाशद्वर्षदेश्यः कारयामास । सजम्बाभिधानो वणिक महामात्यश्चक्रे । पञ्चासरग्रामतः श्रीशीलगुणसूरीन सभक्तिकमानीय धवलगृहे निजसिंहासने निवेश्य कृतज्ञचूडामणितया सप्ताङ्गमपि राज्यं तेभ्यः समर्प्ययंस्तौनःस्टहैर्भूयो निषिद्धः । प्रत्युपकारबुद्ध्या तदादेशाच्छ्रीपार्श्वनाथप्रतिमालंकृतं पञ्चासराभिधानं चैत्यं निजाराधकमूर्तिसमेतं च कारया१ A G नाम शशकेन श्वात्रासिता : c शशकेनोच्छाशिनाः २ अठसयेमु दुरुत्तरेसु विक्रमवासेमु अणहिलगीवाजपरिरविखयए एसों लक्खारहाणे पट्टणं चउकडवंसमुत्ताहलेण वणरायराइणा निवेसिकं [अष्टशतषु विक्रमवर्षेषु निरुत्तरेषु अणहिल्लगोपालपाररादित एतत् लदारस्थाने पट्टनं चापोत्कटवंशमुक्ताफलेन वनरा जराना निशितम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy